7. Arahantavaggo

90.

Gataddhino visokassa, vippamuttassa sabbadhi;

Sabbaganthappahīnassa, pariḷāho na vijjati.

91.

Uyyuñjanti satīmanto, na nikete ramanti te;

Haṃsāva pallalaṃ hitvā, okamokaṃ jahanti te.

92.

Yesaṃ sannicayo natthi, ye pariññātabhojanā;

Suññato animitto ca, vimokkho yesaṃ gocaro;

Ākāse va sakuntānaṃ [sakuṇānaṃ (ka.)], gati tesaṃ durannayā.

93.

Yassāsavā parikkhīṇā, āhāre ca anissito;

Suññato animitto ca, vimokkho yassa gocaro;

Ākāse va sakuntānaṃ, padaṃ tassa durannayaṃ.

94.

Yassindriyāni samathaṅgatāni [samathaṃ gatāni (sī. pī.)], assā yathā sārathinā sudantā;

Pahīnamānassa anāsavassa, devāpi tassa pihayanti tādino.

95.

Pathavisamo no virujjhati, indakhilupamo [indakhīlūpamo (sī. syā. ka.)] tādi subbato;

Rahadova apetakaddamo, saṃsārā na bhavanti tādino.

96.

Santaṃ tassa manaṃ hoti, santā vācā ca kamma ca;

Sammadaññā vimuttassa, upasantassa tādino.

97.

Assaddho akataññū ca, sandhicchedo ca yo naro;

Hatāvakāso vantāso, sa ve uttamaporiso.

98.

Gāme vā yadi vāraññe, ninne vā yadi vā thale;

Yattha arahanto viharanti, taṃ bhūmirāmaṇeyyakaṃ.

99.

Ramaṇīyāni araññāni, yattha na ramatī jano;

Vītarāgā ramissanti, na te kāmagavesino.

Arahantavaggo sattamo niṭṭhito.

 

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Leave a Reply

Your email address will not be published. Required fields are marked *