6. BRAHMASAṂYUTTAṂ
6. Brahmasaṃyuttaṃ 1. Paṭhamavaggo 1. Brahmāyācanasuttaṃ 172. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhamūle paṭhamābhisambuddho.
ĐỌC CHI TIẾT6. Brahmasaṃyuttaṃ 1. Paṭhamavaggo 1. Brahmāyācanasuttaṃ 172. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhamūle paṭhamābhisambuddho.
ĐỌC CHI TIẾT5. Bhikkhunīsaṃyuttaṃ 1. Āḷavikāsuttaṃ 162. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āḷavikā bhikkhunī
ĐỌC CHI TIẾT4. Mārasaṃyuttaṃ 1. Paṭhamavaggo 1. Tapokammasuttaṃ 137. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhamūle paṭhamābhisambuddho.
ĐỌC CHI TIẾT3. Kosalasaṃyuttaṃ 1. Paṭhamavaggo 1. Daharasuttaṃ 112. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho
ĐỌC CHI TIẾT2. Devaputtasaṃyuttaṃ 1. Paṭhamavaggo 1. Paṭhamakassapasuttaṃ 82. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho
ĐỌC CHI TIẾTNamo tassa bhagavato arahato sammāsambuddhassa Saṃyuttanikāyo Sagāthāvaggo 1. Devatāsaṃyuttaṃ 1. Naḷavaggo 1. Oghataraṇasuttaṃ 1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā
ĐỌC CHI TIẾT